Declension table of ?dehyamānā

Deva

FeminineSingularDualPlural
Nominativedehyamānā dehyamāne dehyamānāḥ
Vocativedehyamāne dehyamāne dehyamānāḥ
Accusativedehyamānām dehyamāne dehyamānāḥ
Instrumentaldehyamānayā dehyamānābhyām dehyamānābhiḥ
Dativedehyamānāyai dehyamānābhyām dehyamānābhyaḥ
Ablativedehyamānāyāḥ dehyamānābhyām dehyamānābhyaḥ
Genitivedehyamānāyāḥ dehyamānayoḥ dehyamānānām
Locativedehyamānāyām dehyamānayoḥ dehyamānāsu

Adverb -dehyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria