Declension table of ?dehyamāna

Deva

NeuterSingularDualPlural
Nominativedehyamānam dehyamāne dehyamānāni
Vocativedehyamāna dehyamāne dehyamānāni
Accusativedehyamānam dehyamāne dehyamānāni
Instrumentaldehyamānena dehyamānābhyām dehyamānaiḥ
Dativedehyamānāya dehyamānābhyām dehyamānebhyaḥ
Ablativedehyamānāt dehyamānābhyām dehyamānebhyaḥ
Genitivedehyamānasya dehyamānayoḥ dehyamānānām
Locativedehyamāne dehyamānayoḥ dehyamāneṣu

Compound dehyamāna -

Adverb -dehyamānam -dehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria