Declension table of ?dehya

Deva

NeuterSingularDualPlural
Nominativedehyam dehye dehyāni
Vocativedehya dehye dehyāni
Accusativedehyam dehye dehyāni
Instrumentaldehyena dehyābhyām dehyaiḥ
Dativedehyāya dehyābhyām dehyebhyaḥ
Ablativedehyāt dehyābhyām dehyebhyaḥ
Genitivedehyasya dehyayoḥ dehyānām
Locativedehye dehyayoḥ dehyeṣu

Compound dehya -

Adverb -dehyam -dehyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria