Declension table of ?dehivas

Deva

MasculineSingularDualPlural
Nominativedehivān dehivāṃsau dehivāṃsaḥ
Vocativedehivan dehivāṃsau dehivāṃsaḥ
Accusativedehivāṃsam dehivāṃsau dehuṣaḥ
Instrumentaldehuṣā dehivadbhyām dehivadbhiḥ
Dativedehuṣe dehivadbhyām dehivadbhyaḥ
Ablativedehuṣaḥ dehivadbhyām dehivadbhyaḥ
Genitivedehuṣaḥ dehuṣoḥ dehuṣām
Locativedehuṣi dehuṣoḥ dehivatsu

Compound dehivat -

Adverb -dehivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria