Declension table of ?dehitavat

Deva

MasculineSingularDualPlural
Nominativedehitavān dehitavantau dehitavantaḥ
Vocativedehitavan dehitavantau dehitavantaḥ
Accusativedehitavantam dehitavantau dehitavataḥ
Instrumentaldehitavatā dehitavadbhyām dehitavadbhiḥ
Dativedehitavate dehitavadbhyām dehitavadbhyaḥ
Ablativedehitavataḥ dehitavadbhyām dehitavadbhyaḥ
Genitivedehitavataḥ dehitavatoḥ dehitavatām
Locativedehitavati dehitavatoḥ dehitavatsu

Compound dehitavat -

Adverb -dehitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria