Declension table of ?dehita

Deva

NeuterSingularDualPlural
Nominativedehitam dehite dehitāni
Vocativedehita dehite dehitāni
Accusativedehitam dehite dehitāni
Instrumentaldehitena dehitābhyām dehitaiḥ
Dativedehitāya dehitābhyām dehitebhyaḥ
Ablativedehitāt dehitābhyām dehitebhyaḥ
Genitivedehitasya dehitayoḥ dehitānām
Locativedehite dehitayoḥ dehiteṣu

Compound dehita -

Adverb -dehitam -dehitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria