Declension table of ?dehita

Deva

MasculineSingularDualPlural
Nominativedehitaḥ dehitau dehitāḥ
Vocativedehita dehitau dehitāḥ
Accusativedehitam dehitau dehitān
Instrumentaldehitena dehitābhyām dehitaiḥ dehitebhiḥ
Dativedehitāya dehitābhyām dehitebhyaḥ
Ablativedehitāt dehitābhyām dehitebhyaḥ
Genitivedehitasya dehitayoḥ dehitānām
Locativedehite dehitayoḥ dehiteṣu

Compound dehita -

Adverb -dehitam -dehitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria