Declension table of ?dehayitavya

Deva

MasculineSingularDualPlural
Nominativedehayitavyaḥ dehayitavyau dehayitavyāḥ
Vocativedehayitavya dehayitavyau dehayitavyāḥ
Accusativedehayitavyam dehayitavyau dehayitavyān
Instrumentaldehayitavyena dehayitavyābhyām dehayitavyaiḥ dehayitavyebhiḥ
Dativedehayitavyāya dehayitavyābhyām dehayitavyebhyaḥ
Ablativedehayitavyāt dehayitavyābhyām dehayitavyebhyaḥ
Genitivedehayitavyasya dehayitavyayoḥ dehayitavyānām
Locativedehayitavye dehayitavyayoḥ dehayitavyeṣu

Compound dehayitavya -

Adverb -dehayitavyam -dehayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria