Declension table of dehavedha

Deva

MasculineSingularDualPlural
Nominativedehavedhaḥ dehavedhau dehavedhāḥ
Vocativedehavedha dehavedhau dehavedhāḥ
Accusativedehavedham dehavedhau dehavedhān
Instrumentaldehavedhena dehavedhābhyām dehavedhaiḥ dehavedhebhiḥ
Dativedehavedhāya dehavedhābhyām dehavedhebhyaḥ
Ablativedehavedhāt dehavedhābhyām dehavedhebhyaḥ
Genitivedehavedhasya dehavedhayoḥ dehavedhānām
Locativedehavedhe dehavedhayoḥ dehavedheṣu

Compound dehavedha -

Adverb -dehavedham -dehavedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria