Declension table of ?dehanīyā

Deva

FeminineSingularDualPlural
Nominativedehanīyā dehanīye dehanīyāḥ
Vocativedehanīye dehanīye dehanīyāḥ
Accusativedehanīyām dehanīye dehanīyāḥ
Instrumentaldehanīyayā dehanīyābhyām dehanīyābhiḥ
Dativedehanīyāyai dehanīyābhyām dehanīyābhyaḥ
Ablativedehanīyāyāḥ dehanīyābhyām dehanīyābhyaḥ
Genitivedehanīyāyāḥ dehanīyayoḥ dehanīyānām
Locativedehanīyāyām dehanīyayoḥ dehanīyāsu

Adverb -dehanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria