Declension table of ?dehanīya

Deva

MasculineSingularDualPlural
Nominativedehanīyaḥ dehanīyau dehanīyāḥ
Vocativedehanīya dehanīyau dehanīyāḥ
Accusativedehanīyam dehanīyau dehanīyān
Instrumentaldehanīyena dehanīyābhyām dehanīyaiḥ dehanīyebhiḥ
Dativedehanīyāya dehanīyābhyām dehanīyebhyaḥ
Ablativedehanīyāt dehanīyābhyām dehanīyebhyaḥ
Genitivedehanīyasya dehanīyayoḥ dehanīyānām
Locativedehanīye dehanīyayoḥ dehanīyeṣu

Compound dehanīya -

Adverb -dehanīyam -dehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria