Declension table of deha

Deva

NeuterSingularDualPlural
Nominativedeham dehe dehāni
Vocativedeha dehe dehāni
Accusativedeham dehe dehāni
Instrumentaldehena dehābhyām dehaiḥ
Dativedehāya dehābhyām dehebhyaḥ
Ablativedehāt dehābhyām dehebhyaḥ
Genitivedehasya dehayoḥ dehānām
Locativedehe dehayoḥ deheṣu

Compound deha -

Adverb -deham -dehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria