Declension table of deha

Deva

MasculineSingularDualPlural
Nominativedehaḥ dehau dehāḥ
Vocativedeha dehau dehāḥ
Accusativedeham dehau dehān
Instrumentaldehena dehābhyām dehaiḥ dehebhiḥ
Dativedehāya dehābhyām dehebhyaḥ
Ablativedehāt dehābhyām dehebhyaḥ
Genitivedehasya dehayoḥ dehānām
Locativedehe dehayoḥ deheṣu

Compound deha -

Adverb -deham -dehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria