Declension table of ?deghivas

Deva

NeuterSingularDualPlural
Nominativedeghivat deghuṣī deghivāṃsi
Vocativedeghivat deghuṣī deghivāṃsi
Accusativedeghivat deghuṣī deghivāṃsi
Instrumentaldeghuṣā deghivadbhyām deghivadbhiḥ
Dativedeghuṣe deghivadbhyām deghivadbhyaḥ
Ablativedeghuṣaḥ deghivadbhyām deghivadbhyaḥ
Genitivedeghuṣaḥ deghuṣoḥ deghuṣām
Locativedeghuṣi deghuṣoḥ deghivatsu

Compound deghivat -

Adverb -deghivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria