Declension table of ?degdhavya

Deva

NeuterSingularDualPlural
Nominativedegdhavyam degdhavye degdhavyāni
Vocativedegdhavya degdhavye degdhavyāni
Accusativedegdhavyam degdhavye degdhavyāni
Instrumentaldegdhavyena degdhavyābhyām degdhavyaiḥ
Dativedegdhavyāya degdhavyābhyām degdhavyebhyaḥ
Ablativedegdhavyāt degdhavyābhyām degdhavyebhyaḥ
Genitivedegdhavyasya degdhavyayoḥ degdhavyānām
Locativedegdhavye degdhavyayoḥ degdhavyeṣu

Compound degdhavya -

Adverb -degdhavyam -degdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria