Declension table of ?deduṣī

Deva

FeminineSingularDualPlural
Nominativededuṣī deduṣyau deduṣyaḥ
Vocativededuṣi deduṣyau deduṣyaḥ
Accusativededuṣīm deduṣyau deduṣīḥ
Instrumentaldeduṣyā deduṣībhyām deduṣībhiḥ
Dativededuṣyai deduṣībhyām deduṣībhyaḥ
Ablativededuṣyāḥ deduṣībhyām deduṣībhyaḥ
Genitivededuṣyāḥ deduṣyoḥ deduṣīṇām
Locativededuṣyām deduṣyoḥ deduṣīṣu

Compound deduṣi - deduṣī -

Adverb -deduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria