Declension table of ?dedivas

Deva

NeuterSingularDualPlural
Nominativededivat deduṣī dedivāṃsi
Vocativededivat deduṣī dedivāṃsi
Accusativededivat deduṣī dedivāṃsi
Instrumentaldeduṣā dedivadbhyām dedivadbhiḥ
Dativededuṣe dedivadbhyām dedivadbhyaḥ
Ablativededuṣaḥ dedivadbhyām dedivadbhyaḥ
Genitivededuṣaḥ deduṣoḥ deduṣām
Locativededuṣi deduṣoḥ dedivatsu

Compound dedivat -

Adverb -dedivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria