Declension table of ?dedīpyamāna

Deva

NeuterSingularDualPlural
Nominativededīpyamānam dedīpyamāne dedīpyamānāni
Vocativededīpyamāna dedīpyamāne dedīpyamānāni
Accusativededīpyamānam dedīpyamāne dedīpyamānāni
Instrumentaldedīpyamānena dedīpyamānābhyām dedīpyamānaiḥ
Dativededīpyamānāya dedīpyamānābhyām dedīpyamānebhyaḥ
Ablativededīpyamānāt dedīpyamānābhyām dedīpyamānebhyaḥ
Genitivededīpyamānasya dedīpyamānayoḥ dedīpyamānānām
Locativededīpyamāne dedīpyamānayoḥ dedīpyamāneṣu

Compound dedīpyamāna -

Adverb -dedīpyamānam -dedīpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria