Declension table of ?dedānā

Deva

FeminineSingularDualPlural
Nominativededānā dedāne dedānāḥ
Vocativededāne dedāne dedānāḥ
Accusativededānām dedāne dedānāḥ
Instrumentaldedānayā dedānābhyām dedānābhiḥ
Dativededānāyai dedānābhyām dedānābhyaḥ
Ablativededānāyāḥ dedānābhyām dedānābhyaḥ
Genitivededānāyāḥ dedānayoḥ dedānānām
Locativededānāyām dedānayoḥ dedānāsu

Adverb -dedānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria