Declension table of ?dedāna

Deva

MasculineSingularDualPlural
Nominativededānaḥ dedānau dedānāḥ
Vocativededāna dedānau dedānāḥ
Accusativededānam dedānau dedānān
Instrumentaldedānena dedānābhyām dedānaiḥ dedānebhiḥ
Dativededānāya dedānābhyām dedānebhyaḥ
Ablativededānāt dedānābhyām dedānebhyaḥ
Genitivededānasya dedānayoḥ dedānānām
Locativededāne dedānayoḥ dedāneṣu

Compound dedāna -

Adverb -dedānam -dedānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria