Declension table of ?debhuṣī

Deva

FeminineSingularDualPlural
Nominativedebhuṣī debhuṣyau debhuṣyaḥ
Vocativedebhuṣi debhuṣyau debhuṣyaḥ
Accusativedebhuṣīm debhuṣyau debhuṣīḥ
Instrumentaldebhuṣyā debhuṣībhyām debhuṣībhiḥ
Dativedebhuṣyai debhuṣībhyām debhuṣībhyaḥ
Ablativedebhuṣyāḥ debhuṣībhyām debhuṣībhyaḥ
Genitivedebhuṣyāḥ debhuṣyoḥ debhuṣīṇām
Locativedebhuṣyām debhuṣyoḥ debhuṣīṣu

Compound debhuṣi - debhuṣī -

Adverb -debhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria