Declension table of ?debhivas

Deva

MasculineSingularDualPlural
Nominativedebhivān debhivāṃsau debhivāṃsaḥ
Vocativedebhivan debhivāṃsau debhivāṃsaḥ
Accusativedebhivāṃsam debhivāṃsau debhuṣaḥ
Instrumentaldebhuṣā debhivadbhyām debhivadbhiḥ
Dativedebhuṣe debhivadbhyām debhivadbhyaḥ
Ablativedebhuṣaḥ debhivadbhyām debhivadbhyaḥ
Genitivedebhuṣaḥ debhuṣoḥ debhuṣām
Locativedebhuṣi debhuṣoḥ debhivatsu

Compound debhivat -

Adverb -debhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria