Declension table of ?deṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedeṣyamāṇam deṣyamāṇe deṣyamāṇāni
Vocativedeṣyamāṇa deṣyamāṇe deṣyamāṇāni
Accusativedeṣyamāṇam deṣyamāṇe deṣyamāṇāni
Instrumentaldeṣyamāṇena deṣyamāṇābhyām deṣyamāṇaiḥ
Dativedeṣyamāṇāya deṣyamāṇābhyām deṣyamāṇebhyaḥ
Ablativedeṣyamāṇāt deṣyamāṇābhyām deṣyamāṇebhyaḥ
Genitivedeṣyamāṇasya deṣyamāṇayoḥ deṣyamāṇānām
Locativedeṣyamāṇe deṣyamāṇayoḥ deṣyamāṇeṣu

Compound deṣyamāṇa -

Adverb -deṣyamāṇam -deṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria