Declension table of ?deṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedeṣyamāṇaḥ deṣyamāṇau deṣyamāṇāḥ
Vocativedeṣyamāṇa deṣyamāṇau deṣyamāṇāḥ
Accusativedeṣyamāṇam deṣyamāṇau deṣyamāṇān
Instrumentaldeṣyamāṇena deṣyamāṇābhyām deṣyamāṇaiḥ deṣyamāṇebhiḥ
Dativedeṣyamāṇāya deṣyamāṇābhyām deṣyamāṇebhyaḥ
Ablativedeṣyamāṇāt deṣyamāṇābhyām deṣyamāṇebhyaḥ
Genitivedeṣyamāṇasya deṣyamāṇayoḥ deṣyamāṇānām
Locativedeṣyamāṇe deṣyamāṇayoḥ deṣyamāṇeṣu

Compound deṣyamāṇa -

Adverb -deṣyamāṇam -deṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria