Declension table of deṣṭra

Deva

NeuterSingularDualPlural
Nominativedeṣṭram deṣṭre deṣṭrāṇi
Vocativedeṣṭra deṣṭre deṣṭrāṇi
Accusativedeṣṭram deṣṭre deṣṭrāṇi
Instrumentaldeṣṭreṇa deṣṭrābhyām deṣṭraiḥ
Dativedeṣṭrāya deṣṭrābhyām deṣṭrebhyaḥ
Ablativedeṣṭrāt deṣṭrābhyām deṣṭrebhyaḥ
Genitivedeṣṭrasya deṣṭrayoḥ deṣṭrāṇām
Locativedeṣṭre deṣṭrayoḥ deṣṭreṣu

Compound deṣṭra -

Adverb -deṣṭram -deṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria