Declension table of ?deṣṭavyā

Deva

FeminineSingularDualPlural
Nominativedeṣṭavyā deṣṭavye deṣṭavyāḥ
Vocativedeṣṭavye deṣṭavye deṣṭavyāḥ
Accusativedeṣṭavyām deṣṭavye deṣṭavyāḥ
Instrumentaldeṣṭavyayā deṣṭavyābhyām deṣṭavyābhiḥ
Dativedeṣṭavyāyai deṣṭavyābhyām deṣṭavyābhyaḥ
Ablativedeṣṭavyāyāḥ deṣṭavyābhyām deṣṭavyābhyaḥ
Genitivedeṣṭavyāyāḥ deṣṭavyayoḥ deṣṭavyānām
Locativedeṣṭavyāyām deṣṭavyayoḥ deṣṭavyāsu

Adverb -deṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria