Declension table of deṣṭṛ

Deva

NeuterSingularDualPlural
Nominativedeṣṭṛ deṣṭṛṇī deṣṭṝṇi
Vocativedeṣṭṛ deṣṭṛṇī deṣṭṝṇi
Accusativedeṣṭṛ deṣṭṛṇī deṣṭṝṇi
Instrumentaldeṣṭṛṇā deṣṭṛbhyām deṣṭṛbhiḥ
Dativedeṣṭṛṇe deṣṭṛbhyām deṣṭṛbhyaḥ
Ablativedeṣṭṛṇaḥ deṣṭṛbhyām deṣṭṛbhyaḥ
Genitivedeṣṭṛṇaḥ deṣṭṛṇoḥ deṣṭṝṇām
Locativedeṣṭṛṇi deṣṭṛṇoḥ deṣṭṛṣu

Compound deṣṭṛ -

Adverb -deṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria