Declension table of deṣṇa

Deva

NeuterSingularDualPlural
Nominativedeṣṇam deṣṇe deṣṇāni
Vocativedeṣṇa deṣṇe deṣṇāni
Accusativedeṣṇam deṣṇe deṣṇāni
Instrumentaldeṣṇena deṣṇābhyām deṣṇaiḥ
Dativedeṣṇāya deṣṇābhyām deṣṇebhyaḥ
Ablativedeṣṇāt deṣṇābhyām deṣṇebhyaḥ
Genitivedeṣṇasya deṣṇayoḥ deṣṇānām
Locativedeṣṇe deṣṇayoḥ deṣṇeṣu

Compound deṣṇa -

Adverb -deṣṇam -deṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria