सुबन्तावली ?दशेरकगडेरक

Roma

पुमान्एकद्विबहु
प्रथमादशेरकगडेरकः दशेरकगडेरकौ दशेरकगडेरकाः
सम्बोधनम्दशेरकगडेरक दशेरकगडेरकौ दशेरकगडेरकाः
द्वितीयादशेरकगडेरकम् दशेरकगडेरकौ दशेरकगडेरकान्
तृतीयादशेरकगडेरकेण दशेरकगडेरकाभ्याम् दशेरकगडेरकैः दशेरकगडेरकेभिः
चतुर्थीदशेरकगडेरकाय दशेरकगडेरकाभ्याम् दशेरकगडेरकेभ्यः
पञ्चमीदशेरकगडेरकात् दशेरकगडेरकाभ्याम् दशेरकगडेरकेभ्यः
षष्ठीदशेरकगडेरकस्य दशेरकगडेरकयोः दशेरकगडेरकाणाम्
सप्तमीदशेरकगडेरके दशेरकगडेरकयोः दशेरकगडेरकेषु

समास दशेरकगडेरक

अव्यय ॰दशेरकगडेरकम् ॰दशेरकगडेरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria