सुबन्तावली ?दशशताङ्घ्रि

Roma

पुमान्एकद्विबहु
प्रथमादशशताङ्घ्रिः दशशताङ्घ्री दशशताङ्घ्रयः
सम्बोधनम्दशशताङ्घ्रे दशशताङ्घ्री दशशताङ्घ्रयः
द्वितीयादशशताङ्घ्रिम् दशशताङ्घ्री दशशताङ्घ्रीन्
तृतीयादशशताङ्घ्रिणा दशशताङ्घ्रिभ्याम् दशशताङ्घ्रिभिः
चतुर्थीदशशताङ्घ्रये दशशताङ्घ्रिभ्याम् दशशताङ्घ्रिभ्यः
पञ्चमीदशशताङ्घ्रेः दशशताङ्घ्रिभ्याम् दशशताङ्घ्रिभ्यः
षष्ठीदशशताङ्घ्रेः दशशताङ्घ्र्योः दशशताङ्घ्रीणाम्
सप्तमीदशशताङ्घ्रौ दशशताङ्घ्र्योः दशशताङ्घ्रिषु

समास दशशताङ्घ्रि

अव्यय ॰दशशताङ्घ्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria