Declension table of daśat

Deva

NeuterSingularDualPlural
Nominativedaśat daśantī daśatī daśanti
Vocativedaśat daśantī daśatī daśanti
Accusativedaśat daśantī daśatī daśanti
Instrumentaldaśatā daśadbhyām daśadbhiḥ
Dativedaśate daśadbhyām daśadbhyaḥ
Ablativedaśataḥ daśadbhyām daśadbhyaḥ
Genitivedaśataḥ daśatoḥ daśatām
Locativedaśati daśatoḥ daśatsu

Adverb -daśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria