Declension table of daśat

Deva

MasculineSingularDualPlural
Nominativedaśan daśantau daśantaḥ
Vocativedaśan daśantau daśantaḥ
Accusativedaśantam daśantau daśataḥ
Instrumentaldaśatā daśadbhyām daśadbhiḥ
Dativedaśate daśadbhyām daśadbhyaḥ
Ablativedaśataḥ daśadbhyām daśadbhyaḥ
Genitivedaśataḥ daśatoḥ daśatām
Locativedaśati daśatoḥ daśatsu

Compound daśat -

Adverb -daśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria