सुबन्तावली ?दशरथयज्ञारम्भ

Roma

पुमान्एकद्विबहु
प्रथमादशरथयज्ञारम्भः दशरथयज्ञारम्भौ दशरथयज्ञारम्भाः
सम्बोधनम्दशरथयज्ञारम्भ दशरथयज्ञारम्भौ दशरथयज्ञारम्भाः
द्वितीयादशरथयज्ञारम्भम् दशरथयज्ञारम्भौ दशरथयज्ञारम्भान्
तृतीयादशरथयज्ञारम्भेण दशरथयज्ञारम्भाभ्याम् दशरथयज्ञारम्भैः दशरथयज्ञारम्भेभिः
चतुर्थीदशरथयज्ञारम्भाय दशरथयज्ञारम्भाभ्याम् दशरथयज्ञारम्भेभ्यः
पञ्चमीदशरथयज्ञारम्भात् दशरथयज्ञारम्भाभ्याम् दशरथयज्ञारम्भेभ्यः
षष्ठीदशरथयज्ञारम्भस्य दशरथयज्ञारम्भयोः दशरथयज्ञारम्भाणाम्
सप्तमीदशरथयज्ञारम्भे दशरथयज्ञारम्भयोः दशरथयज्ञारम्भेषु

समास दशरथयज्ञारम्भ

अव्यय ॰दशरथयज्ञारम्भम् ॰दशरथयज्ञारम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria