सुबन्तावली ?दशरथललिताव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमादशरथललिताव्रतम् दशरथललिताव्रते दशरथललिताव्रतानि
सम्बोधनम्दशरथललिताव्रत दशरथललिताव्रते दशरथललिताव्रतानि
द्वितीयादशरथललिताव्रतम् दशरथललिताव्रते दशरथललिताव्रतानि
तृतीयादशरथललिताव्रतेन दशरथललिताव्रताभ्याम् दशरथललिताव्रतैः
चतुर्थीदशरथललिताव्रताय दशरथललिताव्रताभ्याम् दशरथललिताव्रतेभ्यः
पञ्चमीदशरथललिताव्रतात् दशरथललिताव्रताभ्याम् दशरथललिताव्रतेभ्यः
षष्ठीदशरथललिताव्रतस्य दशरथललिताव्रतयोः दशरथललिताव्रतानाम्
सप्तमीदशरथललिताव्रते दशरथललिताव्रतयोः दशरथललिताव्रतेषु

समास दशरथललिताव्रत

अव्यय ॰दशरथललिताव्रतम् ॰दशरथललिताव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria