सुबन्तावली ?दशप्रमति आ

Roma

स्त्रीएकद्विबहु
प्रथमादशप्रमति आ दशप्रमति ए दशप्रमति आः
सम्बोधनम्दशप्रमति ए दशप्रमति ए दशप्रमति आः
द्वितीयादशप्रमति आम् दशप्रमति ए दशप्रमति आः
तृतीयादशप्रमति अया दशप्रमति आभ्याम् दशप्रमति आभिः
चतुर्थीदशप्रमति आयै दशप्रमति आभ्याम् दशप्रमति आभ्यः
पञ्चमीदशप्रमति आयाः दशप्रमति आभ्याम् दशप्रमति आभ्यः
षष्ठीदशप्रमति आयाः दशप्रमति अयोः दशप्रमति आनाम्
सप्तमीदशप्रमति आयाम् दशप्रमति अयोः दशप्रमति आसु

अव्यय ॰दशप्रमति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria