सुबन्तावली ?दशपद्मवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादशपद्मवत् दशपद्मवन्ती दशपद्मवती दशपद्मवन्ति
सम्बोधनम्दशपद्मवत् दशपद्मवन्ती दशपद्मवती दशपद्मवन्ति
द्वितीयादशपद्मवत् दशपद्मवन्ती दशपद्मवती दशपद्मवन्ति
तृतीयादशपद्मवता दशपद्मवद्भ्याम् दशपद्मवद्भिः
चतुर्थीदशपद्मवते दशपद्मवद्भ्याम् दशपद्मवद्भ्यः
पञ्चमीदशपद्मवतः दशपद्मवद्भ्याम् दशपद्मवद्भ्यः
षष्ठीदशपद्मवतः दशपद्मवतोः दशपद्मवताम्
सप्तमीदशपद्मवति दशपद्मवतोः दशपद्मवत्सु

अव्यय ॰दशपद्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria