सुबन्तावली ?दशपद्मवत्

Roma

पुमान्एकद्विबहु
प्रथमादशपद्मवान् दशपद्मवन्तौ दशपद्मवन्तः
सम्बोधनम्दशपद्मवन् दशपद्मवन्तौ दशपद्मवन्तः
द्वितीयादशपद्मवन्तम् दशपद्मवन्तौ दशपद्मवतः
तृतीयादशपद्मवता दशपद्मवद्भ्याम् दशपद्मवद्भिः
चतुर्थीदशपद्मवते दशपद्मवद्भ्याम् दशपद्मवद्भ्यः
पञ्चमीदशपद्मवतः दशपद्मवद्भ्याम् दशपद्मवद्भ्यः
षष्ठीदशपद्मवतः दशपद्मवतोः दशपद्मवताम्
सप्तमीदशपद्मवति दशपद्मवतोः दशपद्मवत्सु

समास दशपद्मवत्

अव्यय ॰दशपद्मवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria