Declension table of ?daśantī

Deva

FeminineSingularDualPlural
Nominativedaśantī daśantyau daśantyaḥ
Vocativedaśanti daśantyau daśantyaḥ
Accusativedaśantīm daśantyau daśantīḥ
Instrumentaldaśantyā daśantībhyām daśantībhiḥ
Dativedaśantyai daśantībhyām daśantībhyaḥ
Ablativedaśantyāḥ daśantībhyām daśantībhyaḥ
Genitivedaśantyāḥ daśantyoḥ daśantīnām
Locativedaśantyām daśantyoḥ daśantīṣu

Compound daśanti - daśantī -

Adverb -daśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria