Declension table of ?daśamabhāva

Deva

MasculineSingularDualPlural
Nominativedaśamabhāvaḥ daśamabhāvau daśamabhāvāḥ
Vocativedaśamabhāva daśamabhāvau daśamabhāvāḥ
Accusativedaśamabhāvam daśamabhāvau daśamabhāvān
Instrumentaldaśamabhāvena daśamabhāvābhyām daśamabhāvaiḥ daśamabhāvebhiḥ
Dativedaśamabhāvāya daśamabhāvābhyām daśamabhāvebhyaḥ
Ablativedaśamabhāvāt daśamabhāvābhyām daśamabhāvebhyaḥ
Genitivedaśamabhāvasya daśamabhāvayoḥ daśamabhāvānām
Locativedaśamabhāve daśamabhāvayoḥ daśamabhāveṣu

Compound daśamabhāva -

Adverb -daśamabhāvam -daśamabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria