सुबन्तावली ?दशलक्षणका

Roma

स्त्रीएकद्विबहु
प्रथमादशलक्षणका दशलक्षणके दशलक्षणकाः
सम्बोधनम्दशलक्षणके दशलक्षणके दशलक्षणकाः
द्वितीयादशलक्षणकाम् दशलक्षणके दशलक्षणकाः
तृतीयादशलक्षणकया दशलक्षणकाभ्याम् दशलक्षणकाभिः
चतुर्थीदशलक्षणकायै दशलक्षणकाभ्याम् दशलक्षणकाभ्यः
पञ्चमीदशलक्षणकायाः दशलक्षणकाभ्याम् दशलक्षणकाभ्यः
षष्ठीदशलक्षणकायाः दशलक्षणकयोः दशलक्षणकानाम्
सप्तमीदशलक्षणकायाम् दशलक्षणकयोः दशलक्षणकासु

अव्यय ॰दशलक्षणकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria