सुबन्तावली ?दशहल

Roma

पुमान्एकद्विबहु
प्रथमादशहलः दशहलौ दशहलाः
सम्बोधनम्दशहल दशहलौ दशहलाः
द्वितीयादशहलम् दशहलौ दशहलान्
तृतीयादशहलेन दशहलाभ्याम् दशहलैः दशहलेभिः
चतुर्थीदशहलाय दशहलाभ्याम् दशहलेभ्यः
पञ्चमीदशहलात् दशहलाभ्याम् दशहलेभ्यः
षष्ठीदशहलस्य दशहलयोः दशहलानाम्
सप्तमीदशहले दशहलयोः दशहलेषु

समास दशहल

अव्यय ॰दशहलम् ॰दशहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria