Declension table of ?daśagranthinī

Deva

FeminineSingularDualPlural
Nominativedaśagranthinī daśagranthinyau daśagranthinyaḥ
Vocativedaśagranthini daśagranthinyau daśagranthinyaḥ
Accusativedaśagranthinīm daśagranthinyau daśagranthinīḥ
Instrumentaldaśagranthinyā daśagranthinībhyām daśagranthinībhiḥ
Dativedaśagranthinyai daśagranthinībhyām daśagranthinībhyaḥ
Ablativedaśagranthinyāḥ daśagranthinībhyām daśagranthinībhyaḥ
Genitivedaśagranthinyāḥ daśagranthinyoḥ daśagranthinīnām
Locativedaśagranthinyām daśagranthinyoḥ daśagranthinīṣu

Compound daśagranthini - daśagranthinī -

Adverb -daśagranthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria