सुबन्तावली ?दशधीवा

Roma

स्त्रीएकद्विबहु
प्रथमादशधीवा दशधीवे दशधीवाः
सम्बोधनम्दशधीवे दशधीवे दशधीवाः
द्वितीयादशधीवाम् दशधीवे दशधीवाः
तृतीयादशधीवया दशधीवाभ्याम् दशधीवाभिः
चतुर्थीदशधीवायै दशधीवाभ्याम् दशधीवाभ्यः
पञ्चमीदशधीवायाः दशधीवाभ्याम् दशधीवाभ्यः
षष्ठीदशधीवायाः दशधीवयोः दशधीवानाम्
सप्तमीदशधीवायाम् दशधीवयोः दशधीवासु

अव्यय ॰दशधीवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria