सुबन्तावली ?दशबन्ध

Roma

पुमान्एकद्विबहु
प्रथमादशबन्धः दशबन्धौ दशबन्धाः
सम्बोधनम्दशबन्ध दशबन्धौ दशबन्धाः
द्वितीयादशबन्धम् दशबन्धौ दशबन्धान्
तृतीयादशबन्धेन दशबन्धाभ्याम् दशबन्धैः दशबन्धेभिः
चतुर्थीदशबन्धाय दशबन्धाभ्याम् दशबन्धेभ्यः
पञ्चमीदशबन्धात् दशबन्धाभ्याम् दशबन्धेभ्यः
षष्ठीदशबन्धस्य दशबन्धयोः दशबन्धानाम्
सप्तमीदशबन्धे दशबन्धयोः दशबन्धेषु

समास दशबन्ध

अव्यय ॰दशबन्धम् ॰दशबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria