सुबन्तावली ?दशबल

Roma

पुमान्एकद्विबहु
प्रथमादशबलः दशबलौ दशबलाः
सम्बोधनम्दशबल दशबलौ दशबलाः
द्वितीयादशबलम् दशबलौ दशबलान्
तृतीयादशबलेन दशबलाभ्याम् दशबलैः दशबलेभिः
चतुर्थीदशबलाय दशबलाभ्याम् दशबलेभ्यः
पञ्चमीदशबलात् दशबलाभ्याम् दशबलेभ्यः
षष्ठीदशबलस्य दशबलयोः दशबलानाम्
सप्तमीदशबले दशबलयोः दशबलेषु

समास दशबल

अव्यय ॰दशबलम् ॰दशबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria