सुबन्तावली ?दशार्हक

Roma

पुमान्एकद्विबहु
प्रथमादशार्हकः दशार्हकौ दशार्हकाः
सम्बोधनम्दशार्हक दशार्हकौ दशार्हकाः
द्वितीयादशार्हकम् दशार्हकौ दशार्हकान्
तृतीयादशार्हकेण दशार्हकाभ्याम् दशार्हकैः दशार्हकेभिः
चतुर्थीदशार्हकाय दशार्हकाभ्याम् दशार्हकेभ्यः
पञ्चमीदशार्हकात् दशार्हकाभ्याम् दशार्हकेभ्यः
षष्ठीदशार्हकस्य दशार्हकयोः दशार्हकाणाम्
सप्तमीदशार्हके दशार्हकयोः दशार्हकेषु

समास दशार्हक

अव्यय ॰दशार्हकम् ॰दशार्हकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria