सुबन्तावली ?दशार्धवयस्

Roma

पुमान्एकद्विबहु
प्रथमादशार्धवयान् दशार्धवयांसौ दशार्धवयांसः
सम्बोधनम्दशार्धवयन् दशार्धवयांसौ दशार्धवयांसः
द्वितीयादशार्धवयांसम् दशार्धवयांसौ दशार्धवयसः
तृतीयादशार्धवयसा दशार्धवयोभ्याम् दशार्धवयोभिः
चतुर्थीदशार्धवयसे दशार्धवयोभ्याम् दशार्धवयोभ्यः
पञ्चमीदशार्धवयसः दशार्धवयोभ्याम् दशार्धवयोभ्यः
षष्ठीदशार्धवयसः दशार्धवयसोः दशार्धवयसाम्
सप्तमीदशार्धवयसि दशार्धवयसोः दशार्धवयःसु

समास दशार्धवयस्

अव्यय ॰दशार्धवयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria