Declension table of ?daśākṣarī

Deva

FeminineSingularDualPlural
Nominativedaśākṣarī daśākṣaryau daśākṣaryaḥ
Vocativedaśākṣari daśākṣaryau daśākṣaryaḥ
Accusativedaśākṣarīm daśākṣaryau daśākṣarīḥ
Instrumentaldaśākṣaryā daśākṣarībhyām daśākṣarībhiḥ
Dativedaśākṣaryai daśākṣarībhyām daśākṣarībhyaḥ
Ablativedaśākṣaryāḥ daśākṣarībhyām daśākṣarībhyaḥ
Genitivedaśākṣaryāḥ daśākṣaryoḥ daśākṣarīṇām
Locativedaśākṣaryām daśākṣaryoḥ daśākṣarīṣu

Compound daśākṣari - daśākṣarī -

Adverb -daśākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria