Declension table of daśākṣaramantra

Deva

NeuterSingularDualPlural
Nominativedaśākṣaramantram daśākṣaramantre daśākṣaramantrāṇi
Vocativedaśākṣaramantra daśākṣaramantre daśākṣaramantrāṇi
Accusativedaśākṣaramantram daśākṣaramantre daśākṣaramantrāṇi
Instrumentaldaśākṣaramantreṇa daśākṣaramantrābhyām daśākṣaramantraiḥ
Dativedaśākṣaramantrāya daśākṣaramantrābhyām daśākṣaramantrebhyaḥ
Ablativedaśākṣaramantrāt daśākṣaramantrābhyām daśākṣaramantrebhyaḥ
Genitivedaśākṣaramantrasya daśākṣaramantrayoḥ daśākṣaramantrāṇām
Locativedaśākṣaramantre daśākṣaramantrayoḥ daśākṣaramantreṣu

Compound daśākṣaramantra -

Adverb -daśākṣaramantram -daśākṣaramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria