Declension table of ?dayitavyā

Deva

FeminineSingularDualPlural
Nominativedayitavyā dayitavye dayitavyāḥ
Vocativedayitavye dayitavye dayitavyāḥ
Accusativedayitavyām dayitavye dayitavyāḥ
Instrumentaldayitavyayā dayitavyābhyām dayitavyābhiḥ
Dativedayitavyāyai dayitavyābhyām dayitavyābhyaḥ
Ablativedayitavyāyāḥ dayitavyābhyām dayitavyābhyaḥ
Genitivedayitavyāyāḥ dayitavyayoḥ dayitavyānām
Locativedayitavyāyām dayitavyayoḥ dayitavyāsu

Adverb -dayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria